Original

इत्युक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः ।अमृष्यमाणस्तत्पार्थः समाह्वानमरिंदमः ॥ १९ ॥

Segmented

इति उक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः अ मृः तत् पार्थः समाह्वानम् अरिंदमः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
सह सह pos=i
क्षत्त्रा क्षत्तृ pos=n,g=m,c=3,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
मृः मृष् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
समाह्वानम् समाह्वान pos=n,g=n,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s