Original

दैवं प्रज्ञां तु मुष्णाति तेजश्चक्षुरिवापतत् ।धातुश्च वशमन्वेति पाशैरिव नरः सितः ॥ १८ ॥

Segmented

दैवम् प्रज्ञाम् तु मुष्णाति तेजः चक्षुः इव आपत् धातुः च वशम् अन्वेति पाशैः इव नरः सितः

Analysis

Word Lemma Parse
दैवम् दैव pos=n,g=n,c=1,n=s
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
तु तु pos=i
मुष्णाति मुष् pos=v,p=3,n=s,l=lat
तेजः तेजस् pos=n,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
इव इव pos=i
आपत् आपत् pos=va,g=n,c=1,n=s,f=part
धातुः धातृ pos=n,g=m,c=6,n=s
pos=i
वशम् वश pos=n,g=m,c=2,n=s
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
पाशैः पाश pos=n,g=m,c=3,n=p
इव इव pos=i
नरः नर pos=n,g=m,c=1,n=s
सितः सित pos=a,g=m,c=1,n=s