Original

वैशंपायन उवाच ।एवमुक्त्वा विदुरं धर्मराजः प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम् ।प्रायाच्छ्वोभूते सगणः सानुयात्रः सह स्त्रीभिर्द्रौपदीमादिकृत्वा ॥ १७ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा विदुरम् धर्मराजः प्रायात्रिकम् सर्वम् आज्ञाप्य तूर्णम् प्रायात् श्वोभूते स गणः स अनुयात्रः सह स्त्रीभिः द्रौपदीम् आदिकृत्वा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
विदुरम् विदुर pos=n,g=m,c=2,n=s
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
प्रायात्रिकम् प्रायात्रिक pos=a,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आज्ञाप्य आज्ञापय् pos=vi
तूर्णम् तूर्णम् pos=i
प्रायात् प्रया pos=v,p=3,n=s,l=lan
श्वोभूते श्वोभूत pos=a,g=n,c=7,n=s
pos=i
गणः गण pos=n,g=m,c=1,n=s
pos=i
अनुयात्रः अनुयात्र pos=n,g=m,c=1,n=s
सह सह pos=i
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
आदिकृत्वा आदिकृ pos=vi