Original

नाहं राज्ञो धृतराष्ट्रस्य शासनान्न गन्तुमिच्छामि कवे दुरोदरम् ।इष्टो हि पुत्रस्य पिता सदैव तदस्मि कर्ता विदुरात्थ मां यथा ॥ १५ ॥

Segmented

न अहम् राज्ञो धृतराष्ट्रस्य शासनान् न गन्तुम् इच्छामि कवे दुरोदरम् इष्टो हि पुत्रस्य पिता सदा एव तद् अस्मि कर्ता विदुर आत्थ माम् यथा

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
शासनान् शासन pos=n,g=n,c=5,n=s
pos=i
गन्तुम् गम् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
कवे कवि pos=n,g=m,c=8,n=s
दुरोदरम् दुरोदर pos=n,g=m,c=2,n=s
इष्टो इष् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
सदा सदा pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
कर्ता कृ pos=v,p=3,n=s,l=lrt
विदुर विदुर pos=n,g=m,c=8,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
यथा यथा pos=i