Original

विदुर उवाच ।गान्धारराजः शकुनिर्विशां पते राजातिदेवी कृतहस्तो मताक्षः ।विविंशतिश्चित्रसेनश्च राजा सत्यव्रतः पुरुमित्रो जयश्च ॥ १३ ॥

Segmented

विदुर उवाच गान्धार-राजः शकुनिः विशाम् पते राजा अति देवी कृतहस्तो मताक्षः विविंशति चित्रसेनः च राजा सत्यव्रतः पुरुमित्रो जयः च

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गान्धार गान्धार pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अति अति pos=i
देवी देविन् pos=a,g=m,c=1,n=s
कृतहस्तो कृतहस्त pos=a,g=m,c=1,n=s
मताक्षः मताक्ष pos=a,g=m,c=1,n=s
विविंशति विविंशति pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सत्यव्रतः सत्यव्रत pos=n,g=m,c=1,n=s
पुरुमित्रो पुरुमित्र pos=n,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
pos=i