Original

विदुर उवाच ।जानाम्यहं द्यूतमनर्थमूलं कृतश्च यत्नोऽस्य मया निवारणे ।राजा तु मां प्राहिणोत्त्वत्सकाशं श्रुत्वा विद्वञ्श्रेय इहाचरस्व ॥ ११ ॥

Segmented

विदुर उवाच जानामि अहम् द्यूतम् अनर्थ-मूलम् कृतः च यत्नो ऽस्य मया निवारणे राजा तु माम् प्राहिणोत् त्वद्-सकाशम् श्रुत्वा विद्वञ् श्रेय इह आचरस्व

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जानामि ज्ञा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
अनर्थ अनर्थ pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
pos=i
यत्नो यत्न pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
निवारणे निवारण pos=n,g=n,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
त्वद् त्वद् pos=n,comp=y
सकाशम् सकाश pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
विद्वञ् विद्वस् pos=a,g=m,c=8,n=s
श्रेय श्रेयस् pos=n,g=n,c=2,n=s
इह इह pos=i
आचरस्व आचर् pos=v,p=2,n=s,l=lot