Original

द्वौ करं न प्रयच्छेतां कुन्तीपुत्राय भारत ।वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः ॥ ४२ ॥

Segmented

द्वौ करम् न प्रयच्छेताम् कुन्ती-पुत्राय भारत वैवाहिकेन पाञ्चालाः सख्या अन्धक-वृष्णयः

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
करम् कर pos=n,g=m,c=2,n=s
pos=i
प्रयच्छेताम् प्रयम् pos=v,p=3,n=d,l=vidhilin
कुन्ती कुन्ती pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s
वैवाहिकेन वैवाहिक pos=n,g=n,c=3,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सख्या सख्य pos=n,g=n,c=3,n=s
अन्धक अन्धक pos=n,comp=y
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p