Original

इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्नदीमुखैश्च ये ।समुद्रनिष्कुटे जाताः परिसिन्धु च मानवाः ॥ ९ ॥

Segmented

इन्द्रकृष्टैः वर्तयन्ति धान्यैः नदीमुखैः च ये समुद्रनिष्कुटे जाताः परि सिन्धु च मानवाः

Analysis

Word Lemma Parse
इन्द्रकृष्टैः इन्द्रकृष्ट pos=a,g=n,c=3,n=p
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
धान्यैः धान्य pos=n,g=n,c=3,n=p
नदीमुखैः नदीमुख pos=n,g=n,c=3,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
समुद्रनिष्कुटे समुद्रनिष्कुट pos=n,g=m,c=7,n=s
जाताः जन् pos=va,g=m,c=1,n=p,f=part
परि परि pos=i
सिन्धु सिन्धु pos=n,g=n,c=2,n=s
pos=i
मानवाः मानव pos=n,g=m,c=1,n=p