Original

बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः ।उपनिन्युर्महाराज हयान्गान्धारदेशजान् ॥ ८ ॥

Segmented

बलिम् च कृत्स्नम् आदाय भरुकच्छ-निवासिनः उपनिन्युः महा-राज हयान् गान्धार-देश-जाम्

Analysis

Word Lemma Parse
बलिम् बलि pos=n,g=m,c=2,n=s
pos=i
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
आदाय आदा pos=vi
भरुकच्छ भरुकच्छ pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p
उपनिन्युः उपनी pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
हयान् हय pos=n,g=m,c=2,n=p
गान्धार गान्धार pos=n,comp=y
देश देश pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p