Original

शतं दासीसहस्राणां कार्पासिकनिवासिनाम् ।श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः ।शूद्रा विप्रोत्तमार्हाणि राङ्कवान्यजिनानि च ॥ ७ ॥

Segmented

शतम् दासी-सहस्राणाम् कार्पासिक-निवासिनाम् श्याम तनु दीर्घ-केश्यः हेम-आभरण-भूषिताः शूद्रा विप्र-उत्तम-अर्हानि राङ्कवानि अजिनानि च

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
दासी दासी pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
कार्पासिक कार्पासिक pos=a,comp=y
निवासिनाम् निवासिन् pos=a,g=m,c=6,n=p
श्याम श्याम pos=a,g=f,c=1,n=p
तनु तनु pos=a,g=f,c=1,n=p
दीर्घ दीर्घ pos=a,comp=y
केश्यः केश pos=a,g=f,c=1,n=p
हेम हेमन् pos=n,comp=y
आभरण आभरण pos=n,comp=y
भूषिताः भूषय् pos=va,g=f,c=1,n=p,f=part
शूद्रा शूद्र pos=n,g=m,c=1,n=p
विप्र विप्र pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
अर्हानि अर्ह pos=a,g=n,c=2,n=p
राङ्कवानि राङ्कव pos=a,g=n,c=2,n=p
अजिनानि अजिन pos=n,g=n,c=2,n=p
pos=i