Original

गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः ।प्रीत्यर्थं ते महाभागा धर्मराज्ञो महात्मनः ।त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥ ५ ॥

Segmented

गोवासना ब्राह्मणाः च दासमीयाः च सर्वशः प्रीति-अर्थम् ते महाभागा धर्मराज्ञो महात्मनः त्रिखर्वम् बलिम् आदाय द्वारि तिष्ठन्ति वारिताः

Analysis

Word Lemma Parse
गोवासना गोवासन pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
दासमीयाः दासमीय pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
प्रीति प्रीति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
महाभागा महाभाग pos=a,g=m,c=1,n=p
धर्मराज्ञो धर्मराजन् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
त्रिखर्वम् त्रिखर्व pos=n,g=n,c=2,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
वारिताः वारय् pos=va,g=m,c=1,n=p,f=part