Original

अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान् ।उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः ॥ ४ ॥

Segmented

अश्वान् तित्तिरि-कल्माषान् त्रि-शतम् शुक-नासिकान् उष्ट्र-वामी त्रि-शतम् च पुष्टाः पीलु-शमी-इङ्गुदैः

Analysis

Word Lemma Parse
अश्वान् अश्व pos=n,g=m,c=2,n=p
तित्तिरि तित्तिरि pos=n,comp=y
कल्माषान् कल्माष pos=a,g=m,c=2,n=p
त्रि त्रि pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
शुक शुक pos=n,comp=y
नासिकान् नासिका pos=n,g=m,c=2,n=p
उष्ट्र उष्ट्र pos=n,comp=y
वामी वामी pos=n,g=f,c=2,n=p
त्रि त्रि pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
pos=i
पुष्टाः पुष् pos=va,g=f,c=2,n=p,f=part
पीलु पीलु pos=n,comp=y
शमी शमी pos=n,comp=y
इङ्गुदैः इङ्गुद pos=n,g=m,c=3,n=p