Original

रथांश्च विविधाकाराञ्जातरूपपरिष्कृतान् ।हयैर्विनीतैः संपन्नान्वैयाघ्रपरिवारणान् ॥ २९ ॥

Segmented

रथान् च विविध-आकारान् जातरूप-परिष्कृतान् हयैः विनीतैः सम्पन्नान् वैयाघ्र-परिवारणान्

Analysis

Word Lemma Parse
रथान् रथ pos=n,g=m,c=2,n=p
pos=i
विविध विविध pos=a,comp=y
आकारान् आकार pos=n,g=m,c=2,n=p
जातरूप जातरूप pos=n,comp=y
परिष्कृतान् परिष्कृ pos=va,g=m,c=2,n=p,f=part
हयैः हय pos=n,g=m,c=3,n=p
विनीतैः विनी pos=va,g=m,c=3,n=p,f=part
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
वैयाघ्र वैयाघ्र pos=a,comp=y
परिवारणान् परिवारण pos=n,g=m,c=2,n=p