Original

कोटिशश्चैव बहुशः सुवर्णं पद्मसंमितम् ।बलिमादाय विविधं द्वारि तिष्ठन्ति वारिताः ॥ २७ ॥

Segmented

कोटिशस् च एव बहुशः सुवर्णम् पद्म-संमितम् बलिम् आदाय विविधम् द्वारि तिष्ठन्ति वारिताः

Analysis

Word Lemma Parse
कोटिशस् कोटिशस् pos=i
pos=i
एव एव pos=i
बहुशः बहुशस् pos=i
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
पद्म पद्म pos=n,comp=y
संमितम् संमा pos=va,g=n,c=2,n=s,f=part
बलिम् बलि pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
विविधम् विविध pos=a,g=m,c=2,n=s
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
वारिताः वारय् pos=va,g=m,c=1,n=p,f=part