Original

शकास्तुखाराः कङ्काश्च रोमशाः शृङ्गिणो नराः ।महागमान्दूरगमान्गणितानर्बुदं हयान् ॥ २६ ॥

Segmented

शकाः तुखाराः कङ्काः च रोमशाः शृङ्गिणो नराः महा-गमान् दूर-गमान् गणितान् अर्बुदम् हयान्

Analysis

Word Lemma Parse
शकाः शक pos=n,g=m,c=1,n=p
तुखाराः तुखार pos=n,g=m,c=1,n=p
कङ्काः कङ्क pos=n,g=m,c=1,n=p
pos=i
रोमशाः रोमश pos=n,g=m,c=1,n=p
शृङ्गिणो शृङ्गिन् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
गमान् गम pos=a,g=m,c=2,n=p
दूर दूर pos=a,comp=y
गमान् गम pos=a,g=m,c=2,n=p
गणितान् गणय् pos=va,g=m,c=2,n=p,f=part
अर्बुदम् अर्बुद pos=n,g=n,c=2,n=s
हयान् हय pos=n,g=m,c=2,n=p