Original

रसान्गन्धांश्च विविधान्रत्नानि च सहस्रशः ।बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥ २५ ॥

Segmented

रसान् गन्धान् च विविधान् रत्नानि च सहस्रशः बलिम् च कृत्स्नम् आदाय द्वारि तिष्ठन्ति वारिताः

Analysis

Word Lemma Parse
रसान् रस pos=n,g=m,c=2,n=p
गन्धान् गन्ध pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
बलिम् बलि pos=n,g=m,c=2,n=s
pos=i
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
आदाय आदा pos=vi
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
वारिताः वारय् pos=va,g=m,c=1,n=p,f=part