Original

कुट्टीकृतं तथैवान्यत्कमलाभं सहस्रशः ।श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम् ॥ २३ ॥

Segmented

कुट्टीकृतम् तथा एव अन्यत् कमल-आभम् सहस्रशः श्लक्ष्णम् वस्त्रम् अ कार्पासम् आविकम् मृदु च अजिनम्

Analysis

Word Lemma Parse
कुट्टीकृतम् कुट्टीकृ pos=va,g=n,c=2,n=s,f=part
तथा तथा pos=i
एव एव pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
कमल कमल pos=n,comp=y
आभम् आभ pos=a,g=n,c=2,n=s
सहस्रशः सहस्रशस् pos=i
श्लक्ष्णम् श्लक्ष्ण pos=a,g=n,c=2,n=s
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s
pos=i
कार्पासम् कार्पास pos=n,g=m,c=2,n=s
आविकम् आविक pos=a,g=n,c=2,n=s
मृदु मृदु pos=a,g=n,c=2,n=s
pos=i
अजिनम् अजिन pos=n,g=n,c=2,n=s