Original

कृष्णग्रीवान्महाकायान्रासभाञ्शतपातिनः ।आहार्षुर्दशसाहस्रान्विनीतान्दिक्षु विश्रुतान् ॥ २१ ॥

Segmented

कृष्ण-ग्रीवान् महा-कायान् रासभाञ् शतपातिनः आहार्षुः दश-साहस्रान् विनीतान् दिक्षु विश्रुतान्

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=a,comp=y
ग्रीवान् ग्रीवा pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
कायान् काय pos=n,g=m,c=2,n=p
रासभाञ् रासभ pos=n,g=m,c=2,n=p
शतपातिनः शतपातिन् pos=a,g=m,c=2,n=p
आहार्षुः आहृ pos=v,p=3,n=p,l=lun
दश दशन् pos=n,comp=y
साहस्रान् साहस्र pos=a,g=m,c=2,n=p
विनीतान् विनी pos=va,g=m,c=2,n=p,f=part
दिक्षु दिश् pos=n,g=f,c=7,n=p
विश्रुतान् विश्रु pos=va,g=m,c=2,n=p,f=part