Original

न पारयाम्यभिगतान्विविधान्द्वारि वारितान् ।बल्यर्थं ददतस्तस्य नानारूपाननेकशः ॥ २० ॥

Segmented

न पारयामि अभिगतान् विविधान् द्वारि वारितान् बलि-अर्थम् ददतः तस्य नाना रूपान् अनेकशः

Analysis

Word Lemma Parse
pos=i
पारयामि पारय् pos=v,p=1,n=s,l=lat
अभिगतान् अभिगम् pos=va,g=m,c=2,n=p,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
द्वारि द्वार् pos=n,g=f,c=7,n=s
वारितान् वारय् pos=va,g=m,c=2,n=p,f=part
बलि बलि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ददतः दा pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
नाना नाना pos=i
रूपान् रूप pos=n,g=m,c=2,n=p
अनेकशः अनेकशस् pos=i