Original

न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम् ।फलतो भूमितो वापि प्रतिपद्यस्व भारत ॥ २ ॥

Segmented

न विन्दे दृढम् आत्मानम् दृष्ट्वा अहम् तद् अरेः धनम् फलतो भूमितो वा अपि प्रतिपद्यस्व भारत

Analysis

Word Lemma Parse
pos=i
विन्दे विद् pos=v,p=1,n=s,l=lat
दृढम् दृढ pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अरेः अरि pos=n,g=m,c=6,n=s
धनम् धन pos=n,g=n,c=2,n=s
फलतो फल pos=n,g=n,c=5,n=s
भूमितो भूमि pos=n,g=f,c=5,n=s
वा वा pos=i
अपि अपि pos=i
प्रतिपद्यस्व प्रतिपद् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s