Original

चीनान्हूणाञ्शकानोड्रान्पर्वतान्तरवासिनः ।वार्ष्णेयान्हारहूणांश्च कृष्णान्हैमवतांस्तथा ॥ १९ ॥

Segmented

चीनान् हूणाञ् शकान् ओड्रान् पर्वत-अन्तर-वासिन् वार्ष्णेयान् हारहूणान् च कृष्णान् हैमवतान् तथा

Analysis

Word Lemma Parse
चीनान् चीन pos=n,g=m,c=2,n=p
हूणाञ् हूण pos=n,g=m,c=2,n=p
शकान् शक pos=n,g=m,c=2,n=p
ओड्रान् ओड्र pos=n,g=m,c=2,n=p
पर्वत पर्वत pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=2,n=p
वार्ष्णेयान् वार्ष्णेय pos=n,g=m,c=2,n=p
हारहूणान् हारहूण pos=n,g=m,c=2,n=p
pos=i
कृष्णान् कृष्ण pos=n,g=m,c=2,n=p
हैमवतान् हैमवत pos=n,g=m,c=2,n=p
तथा तथा pos=i