Original

अनेकवर्णानारण्यान्गृहीत्वाश्वान्मनोजवान् ।जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः ॥ १८ ॥

Segmented

अनेक-वर्णान् आरण्यान् गृहीत्वा अश्वान् मनोजवान् जातरूपम् अनर्घ्यम् च ददुः तस्य एकपादकाः

Analysis

Word Lemma Parse
अनेक अनेक pos=a,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
आरण्यान् आरण्य pos=a,g=m,c=2,n=p
गृहीत्वा ग्रह् pos=vi
अश्वान् अश्व pos=n,g=m,c=2,n=p
मनोजवान् मनोजव pos=a,g=m,c=2,n=p
जातरूपम् जातरूप pos=n,g=n,c=2,n=s
अनर्घ्यम् अनर्घ्य pos=a,g=n,c=2,n=s
pos=i
ददुः दा pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
एकपादकाः एकपादक pos=n,g=m,c=1,n=p