Original

इन्द्रगोपकवर्णाभाञ्शुकवर्णान्मनोजवान् ।तथैवेन्द्रायुधनिभान्संध्याभ्रसदृशानपि ॥ १७ ॥

Segmented

इन्द्रगोपक-वर्ण-आभान् शुक-वर्णान् मनोजवान् तथा एव इन्द्रायुध-निभान् संध्या-अभ्र-सदृशान् अपि

Analysis

Word Lemma Parse
इन्द्रगोपक इन्द्रगोपक pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभान् आभ pos=a,g=m,c=2,n=p
शुक शुक pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
मनोजवान् मनोजव pos=a,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
इन्द्रायुध इन्द्रायुध pos=n,comp=y
निभान् निभ pos=a,g=m,c=2,n=p
संध्या संध्या pos=n,comp=y
अभ्र अभ्र pos=n,comp=y
सदृशान् सदृश pos=a,g=m,c=2,n=p
अपि अपि pos=i