Original

एकपादांश्च तत्राहमपश्यं द्वारि वारितान् ।बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु ॥ १६ ॥

Segmented

एक-पादान् च तत्र अहम् अपश्यम् द्वारि वारितान् बलि-अर्थम् ददतः तस्मै हिरण्यम् रजतम् बहु

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
पादान् पाद pos=n,g=m,c=2,n=p
pos=i
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
द्वारि द्वार् pos=n,g=f,c=7,n=s
वारितान् वारय् pos=va,g=m,c=2,n=p,f=part
बलि बलि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ददतः दा pos=va,g=m,c=6,n=s,f=part
तस्मै तद् pos=n,g=m,c=4,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=2,n=s
रजतम् रजत pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s