Original

आजानेयान्हयाञ्शीघ्रानादायानिलरंहसः ।बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः ॥ १३ ॥

Segmented

आजानेयान् हयाञ् शीघ्रान् आदाय अनिल-रंहस् बलिम् च कृत्स्नम् आदाय द्वारि तिष्ठति वारितः

Analysis

Word Lemma Parse
आजानेयान् आजानेय pos=n,g=m,c=2,n=p
हयाञ् हय pos=n,g=m,c=2,n=p
शीघ्रान् शीघ्र pos=a,g=m,c=2,n=p
आदाय आदा pos=vi
अनिल अनिल pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=2,n=p
बलिम् बलि pos=n,g=m,c=2,n=s
pos=i
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
आदाय आदा pos=vi
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
वारितः वारय् pos=va,g=m,c=1,n=s,f=part