Original

अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु ।कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः ॥ ११ ॥

Segmented

अजाविकम् गो हिरण्यम् खर-उष्ट्रम् फल-जम् मधु कम्बलान् विविधान् च एव द्वारि तिष्ठन्ति वारिताः

Analysis

Word Lemma Parse
अजाविकम् अजाविक pos=n,g=n,c=2,n=s
गो गो pos=i
हिरण्यम् हिरण्य pos=n,g=n,c=2,n=s
खर खर pos=n,comp=y
उष्ट्रम् उष्ट्र pos=n,g=m,c=2,n=s
फल फल pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
मधु मधु pos=n,g=n,c=2,n=s
कम्बलान् कम्बल pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
वारिताः वारय् pos=va,g=m,c=1,n=p,f=part