Original

ते वैरामाः पारदाश्च वङ्गाश्च कितवैः सह ।विविधं बलिमादाय रत्नानि विविधानि च ॥ १० ॥

Segmented

ते वैरामाः पारदाः च वङ्गाः च कितवैः सह विविधम् बलिम् आदाय रत्नानि विविधानि च

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वैरामाः वैराम pos=n,g=m,c=1,n=p
पारदाः पारद pos=n,g=m,c=1,n=p
pos=i
वङ्गाः वङ्ग pos=n,g=m,c=1,n=p
pos=i
कितवैः कितव pos=n,g=m,c=3,n=p
सह सह pos=i
विविधम् विविध pos=a,g=m,c=2,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i