Original

दुर्योधन उवाच ।यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत ।आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः ॥ १ ॥

Segmented

दुर्योधन उवाच यत् मया पाण्डवानाम् तु दृष्टम् तत् शृणु भारत आहृतम् भूमिपालैः हि वसु मुख्यम् ततस् ततस्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
तु तु pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
आहृतम् आहृ pos=va,g=n,c=1,n=s,f=part
भूमिपालैः भूमिपाल pos=n,g=m,c=3,n=p
हि हि pos=i
वसु वसु pos=n,g=n,c=1,n=s
मुख्यम् मुख्य pos=a,g=n,c=1,n=s
ततस् ततस् pos=i
ततस् ततस् pos=i