Original

शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान् ।स्तवाय यदि ते बुद्धिर्वर्तते भीष्म सर्वदा ॥ १३ ॥

Segmented

शल्य-आदीन् अपि कस्मात् त्वम् न स्तौषि वसुधाधिपान् स्तवाय यदि ते बुद्धिः वर्तते भीष्म सर्वदा

Analysis

Word Lemma Parse
शल्य शल्य pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
अपि अपि pos=i
कस्मात् कस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
स्तौषि स्तु pos=v,p=2,n=s,l=lat
वसुधाधिपान् वसुधाधिप pos=n,g=m,c=2,n=p
स्तवाय स्तव pos=n,g=m,c=4,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
भीष्म भीष्म pos=n,g=m,c=8,n=s
सर्वदा सर्वदा pos=i