Original

न हि संबुध्यते तावत्सुप्तः सिंह इवाच्युतः ।तेन सिंहीकरोत्येतान्नृसिंहश्चेदिपुंगवः ॥ ९ ॥

Segmented

न हि संबुध्यते तावत् सुप्तः सिंह इव अच्युतः तेन सिंहीकरोति एतान् नृसिंहः चेदि-पुंगवः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
संबुध्यते सम्बुध् pos=v,p=3,n=s,l=lat
तावत् तावत् pos=i
सुप्तः स्वप् pos=va,g=m,c=1,n=s,f=part
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
अच्युतः अच्युत pos=n,g=m,c=1,n=s
तेन तेन pos=i
सिंहीकरोति सिंहीकृ pos=v,p=3,n=s,l=lat
एतान् एतद् pos=n,g=m,c=2,n=p
नृसिंहः नृसिंह pos=n,g=m,c=1,n=s
चेदि चेदि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s