Original

वृष्णिसिंहस्य सुप्तस्य तथेमे प्रमुखे स्थिताः ।भषन्ते तात संक्रुद्धाः श्वानः सिंहस्य संनिधौ ॥ ८ ॥

Segmented

वृष्णि-सिंहस्य सुप्तस्य तथा इमे प्रमुखे स्थिताः भषन्ते तात संक्रुद्धाः श्वानः सिंहस्य संनिधौ

Analysis

Word Lemma Parse
वृष्णि वृष्णि pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
सुप्तस्य स्वप् pos=va,g=m,c=6,n=s,f=part
तथा तथा pos=i
इमे इदम् pos=n,g=m,c=1,n=p
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
भषन्ते भष् pos=v,p=3,n=p,l=lat
तात तात pos=n,g=m,c=8,n=s
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
श्वानः श्वन् pos=n,g=m,c=1,n=p
सिंहस्य सिंह pos=n,g=m,c=6,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s