Original

मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति ।शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः ॥ ६ ॥

Segmented

मा भैः त्वम् कुरु-शार्दूल श्वा सिंहम् हन्तुम् अर्हति शिवः पन्थाः सु नीतः ऽत्र मया पूर्वतरम् वृतः

Analysis

Word Lemma Parse
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
सिंहम् सिंह pos=n,g=m,c=2,n=s
हन्तुम् हन् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
शिवः शिव pos=a,g=m,c=1,n=s
पन्थाः पथिन् pos=n,g=m,c=1,n=s
सु सु pos=i
नीतः नी pos=va,g=m,c=1,n=s,f=part
ऽत्र अत्र pos=i
मया मद् pos=n,g=,c=3,n=s
पूर्वतरम् पूर्वतर pos=a,g=n,c=2,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part