Original

इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे ।उवाचेदं वचो भीष्मस्ततः कुरुपितामहः ॥ ५ ॥

Segmented

इति उक्ते धर्म-ज्ञे धर्मराजे युधिष्ठिरे उवाच इदम् वचो भीष्मः ततस् कुरु-पितामहः

Analysis

Word Lemma Parse
इति इति pos=i
उक्ते वच् pos=va,g=m,c=7,n=s,f=part
धर्म धर्म pos=n,comp=y
ज्ञे ज्ञ pos=a,g=m,c=7,n=s
धर्मराजे धर्मराज pos=n,g=m,c=7,n=s
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
कुरु कुरु pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s