Original

असौ रोषात्प्रचलितो महान्नृपतिसागरः ।अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह ॥ ३ ॥

Segmented

असौ रोषात् प्रचलितो महान् नृपति-सागरः अत्र यत् प्रतिपत्तव्यम् तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
रोषात् रोष pos=n,g=m,c=5,n=s
प्रचलितो प्रचल् pos=va,g=m,c=1,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s
नृपति नृपति pos=n,comp=y
सागरः सागर pos=n,g=m,c=1,n=s
अत्र अत्र pos=i
यत् यद् pos=n,g=n,c=1,n=s
प्रतिपत्तव्यम् प्रतिपद् pos=va,g=n,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s