Original

भीष्मं मतिमतां श्रेष्ठं वृद्धं कुरुपितामहम् ।बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा ॥ २ ॥

Segmented

भीष्मम् मतिमताम् श्रेष्ठम् वृद्धम् कुरु-पितामहम् बृहस्पतिम् बृहत्-तेजाः पुरुहूत इव अरि-हा

Analysis

Word Lemma Parse
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
पितामहम् पितामह pos=n,g=m,c=2,n=s
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
बृहत् बृहत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पुरुहूत पुरुहूत pos=n,g=m,c=1,n=s
इव इव pos=i
अरि अरि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s