Original

इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः ।भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत ॥ १५ ॥

Segmented

इति तस्य वचः श्रुत्वा ततस् चेदि-पतिः नृपः भीष्मम् रूक्ष-अक्षराः वाचः श्रावयामास भारत

Analysis

Word Lemma Parse
इति इति pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ततस् ततस् pos=i
चेदि चेदि pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
रूक्ष रूक्ष pos=a,comp=y
अक्षराः अक्षर pos=n,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
श्रावयामास श्रावय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s