Original

नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः ।यदस्य शिशुपालस्थं तेजस्तिष्ठति भारत ॥ ११ ॥

Segmented

नूनम् एतत् समादातुम् पुनः इच्छति अधोक्षजः यद् अस्य शिशुपाल-स्थम् तेजः तिष्ठति भारत

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
समादातुम् समादा pos=vi
पुनः पुनर् pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
अधोक्षजः अधोक्षज pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
शिशुपाल शिशुपाल pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s