Original

वैशंपायन उवाच ।ततः सागरसंकाशं दृष्ट्वा नृपतिसागरम् ।रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः ॥ १ ॥

Segmented

वैशंपायन उवाच ततः सागर-संकाशम् दृष्ट्वा नृपति-सागरम् रोषात् प्रचलितम् सर्वम् इदम् आह युधिष्ठिरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सागर सागर pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
नृपति नृपति pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
रोषात् रोष pos=n,g=m,c=5,n=s
प्रचलितम् प्रचल् pos=va,g=m,c=2,n=s,f=part
सर्वम् सर्व pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s