Original

शूद्राभीरगणाश्चैव ये चाश्रित्य सरस्वतीम् ।वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः ॥ ९ ॥

Segmented

शूद्र-आभीर-गणाः च एव ये च आश्रित्य सरस्वतीम् वर्तयन्ति च ये मत्स्यैः ये च पर्वत-वासिनः

Analysis

Word Lemma Parse
शूद्र शूद्र pos=n,comp=y
आभीर आभीर pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
आश्रित्य आश्रि pos=vi
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
pos=i
ये यद् pos=n,g=m,c=1,n=p
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
पर्वत पर्वत pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p