Original

गणानुत्सवसंकेतान्व्यजयत्पुरुषर्षभः ।सिन्धुकूलाश्रिता ये च ग्रामणेया महाबलाः ॥ ८ ॥

Segmented

गणान् उत्सवसंकेतान् व्यजयत् पुरुष-ऋषभः सिन्धु-कूल-आश्रिताः ये च ग्रामणेया महा-बलाः

Analysis

Word Lemma Parse
गणान् गण pos=n,g=m,c=2,n=p
उत्सवसंकेतान् उत्सवसंकेत pos=n,g=m,c=2,n=p
व्यजयत् विजि pos=v,p=3,n=s,l=lan
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
सिन्धु सिन्धु pos=n,comp=y
कूल कूल pos=n,comp=y
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
ग्रामणेया ग्रामणेय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p