Original

शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः ।शिबींस्त्रिगर्तानम्बष्ठान्मालवान्पञ्चकर्पटान् ॥ ६ ॥

Segmented

शैरीषकम् महेच्छम् च वशे चक्रे महा-द्युतिः शिबि त्रिगर्तान् अम्बष्ठान् मालवान् पञ्चकर्पटान्

Analysis

Word Lemma Parse
शैरीषकम् शैरीषक pos=n,g=n,c=2,n=s
महेच्छम् महेच्छ pos=n,g=n,c=2,n=s
pos=i
वशे वश pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
शिबि शिबि pos=n,g=m,c=2,n=p
त्रिगर्तान् त्रिगर्त pos=n,g=m,c=2,n=p
अम्बष्ठान् अम्बष्ठ pos=n,g=m,c=2,n=p
मालवान् मालव pos=n,g=m,c=2,n=p
पञ्चकर्पटान् पञ्चकर्पट pos=n,g=m,c=2,n=p