Original

ततो बहुधनं रम्यं गवाश्वधनधान्यवत् ।कार्त्तिकेयस्य दयितं रोहीतकमुपाद्रवत् ॥ ४ ॥

Segmented

ततो बहु-धनम् रम्यम् गो-अश्व-धन-धान्यवत् कार्त्तिकेयस्य दयितम् रोहीतकम् उपाद्रवत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
बहु बहु pos=a,comp=y
धनम् धन pos=n,g=n,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=2,n=s
गो गो pos=n,comp=y
अश्व अश्व pos=n,comp=y
धन धन pos=n,comp=y
धान्यवत् धान्यवत् pos=a,g=n,c=2,n=s
कार्त्तिकेयस्य कार्त्तिकेय pos=n,g=m,c=6,n=s
दयितम् दयित pos=a,g=m,c=2,n=s
रोहीतकम् रोहीतक pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan