Original

सिंहनादेन महता योधानां गर्जितेन च ।रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम् ॥ ३ ॥

Segmented

सिंहनादेन महता योधानाम् गर्जितेन च रथ-नेमि-निनादैः च कम्पयन् वसुधाम् इमाम्

Analysis

Word Lemma Parse
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
योधानाम् योध pos=n,g=m,c=6,n=p
गर्जितेन गर्जित pos=n,g=n,c=3,n=s
pos=i
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
निनादैः निनाद pos=n,g=m,c=3,n=p
pos=i
कम्पयन् कम्पय् pos=va,g=m,c=1,n=s,f=part
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s