Original

एवं प्रतीचीं नकुलो दिशं वरुणपालिताम् ।विजिग्ये वासुदेवेन निर्जितां भरतर्षभः ॥ १९ ॥

Segmented

एवम् प्रतीचीम् नकुलो दिशम् वरुण-पालिताम् विजिग्ये वासुदेवेन निर्जिताम् भरत-ऋषभः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रतीचीम् प्रत्यञ्च् pos=a,g=f,c=2,n=s
नकुलो नकुल pos=n,g=m,c=1,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
वरुण वरुण pos=n,comp=y
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part
विजिग्ये विजि pos=v,p=3,n=s,l=lit
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
निर्जिताम् निर्जि pos=va,g=f,c=2,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s