Original

इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम् ।ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदयत् ॥ १८ ॥

Segmented

इन्द्रप्रस्थ-गतम् वीरम् अभ्येत्य स युधिष्ठिरम् ततो माद्री-सुतः श्रीमान् धनम् तस्मै न्यवेदयत्

Analysis

Word Lemma Parse
इन्द्रप्रस्थ इन्द्रप्रस्थ pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
वीरम् वीर pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
तद् pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
ततो ततस् pos=i
माद्री माद्री pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
धनम् धन pos=n,g=n,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan