Original

करभाणां सहस्राणि कोशं तस्य महात्मनः ।ऊहुर्दश महाराज कृच्छ्रादिव महाधनम् ॥ १७ ॥

Segmented

करभाणाम् सहस्राणि कोशम् तस्य महात्मनः ऊहुः दश महा-राज कृच्छ्राद् इव महा-धनम्

Analysis

Word Lemma Parse
करभाणाम् करभ pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
कोशम् कोश pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ऊहुः वह् pos=v,p=3,n=p,l=lit
दश दशन् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
इव इव pos=i
महा महत् pos=a,comp=y
धनम् धन pos=n,g=n,c=2,n=s