Original

ततो रत्नान्युपादाय वशे कृत्वा च पार्थिवान् ।न्यवर्तत नरश्रेष्ठो नकुलश्चित्रमार्गवित् ॥ १६ ॥

Segmented

ततो रत्नानि उपादाय वशे कृत्वा च पार्थिवान् न्यवर्तत नर-श्रेष्ठः नकुलः चित्र-मार्ग-विद्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
उपादाय उपादा pos=vi
वशे वश pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
pos=i
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
मार्ग मार्ग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s