Original

ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान् ।पह्लवान्बर्बरांश्चैव तान्सर्वाननयद्वशम् ॥ १५ ॥

Segmented

ततः सागर-कुक्षि-स्थान् म्लेच्छान् परम-दारुणान् पह्लवान् बर्बरान् च एव तान् सर्वान् अनयद् वशम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सागर सागर pos=n,comp=y
कुक्षि कुक्षि pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
म्लेच्छान् म्लेच्छ pos=n,g=m,c=2,n=p
परम परम pos=a,comp=y
दारुणान् दारुण pos=a,g=m,c=2,n=p
पह्लवान् पह्लव pos=n,g=m,c=2,n=p
बर्बरान् बर्बर pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अनयद् नी pos=v,p=3,n=s,l=lan
वशम् वश pos=n,g=m,c=2,n=s