Original

ततः शाकलमभ्येत्य मद्राणां पुटभेदनम् ।मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली ॥ १३ ॥

Segmented

ततः शाकलम् अभ्येत्य मद्राणाम् पुटभेदनम् मातुलम् प्रीति-पूर्वेण शल्यम् चक्रे वशे बली

Analysis

Word Lemma Parse
ततः ततस् pos=i
शाकलम् शाकल pos=n,g=n,c=2,n=s
अभ्येत्य अभ्ये pos=vi
मद्राणाम् मद्र pos=n,g=m,c=6,n=p
पुटभेदनम् पुटभेदन pos=n,g=n,c=2,n=s
मातुलम् मातुल pos=n,g=m,c=2,n=s
प्रीति प्रीति pos=n,comp=y
पूर्वेण पूर्व pos=n,g=m,c=3,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
वशे वश pos=n,g=m,c=7,n=s
बली बलिन् pos=a,g=m,c=1,n=s