Original

तत्रस्थः प्रेषयामास वासुदेवाय चाभिभुः ।स चास्य दशभी राज्यैः प्रतिजग्राह शासनम् ॥ १२ ॥

Segmented

तत्रस्थः प्रेषयामास वासुदेवाय च अभिभुः स च अस्य दशभी राज्यैः प्रतिजग्राह शासनम्

Analysis

Word Lemma Parse
तत्रस्थः तत्रस्थ pos=a,g=m,c=1,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
वासुदेवाय वासुदेव pos=n,g=m,c=4,n=s
pos=i
अभिभुः अभिभु pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दशभी दशन् pos=n,g=n,c=3,n=p
राज्यैः राज्य pos=n,g=n,c=3,n=p
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
शासनम् शासन pos=n,g=n,c=2,n=s